Śrīkoṣa
Chapter 2

Verse 2.11

Adhikaraṇa 3.2.5 उभयलिङ्गाधिकरणम्
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि॥3.2.11॥
भेदादिति चेन्न, प्रत्येकमतद्वचनात्॥3.2.12॥
अपि चैवमेके॥3.2.13॥
अरूपवदेव हि, तत्प्रधानत्वात्॥3.2.14॥
प्रकाशवच्चावैयर्थ्यात्॥3.2.15॥
आह च तन्मात्रम्॥3.2.16॥
दर्शयति चाथो अपि स्मर्यते॥3.2.17॥
अत एव चोपमा सूर्यकादिवत्॥3.2.18॥
अम्बुवदग्रहणात्तु न तथात्वम्॥3.2.19॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसाम़ञ्जस्यादेवं दर्शनाच्च॥3.2.20॥
प्रकृतैतावत्त्वं हि प्रतिषेधति; ततो ब्रवीति च भूयः॥3.2.21॥
तदव्यक्तमाह हि॥3.2.22॥
अपि संराधने प्रत्यक्षानुमानाभ्याम्॥3.2.23॥
प्रकाशादिवच्चावैशेष्यम् ; प्रकाशश्च कर्मण्यभ्यासात्॥3.2.24॥
अतोऽनन्तेन; तथाहि लिङ्गम्॥3.2.25॥

Commentaries