Śrīkoṣa
Chapter 4

Verse 4.41

Adhikaraṇa 3.4.1 पुरुषार्थाधिकरणम्
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥3.4.1॥
शेषात्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः॥3.4.2॥
आचारदर्शनात्॥3.4.3॥
तच्छ्रुतेः॥3.4.4॥
समन्वारम्भणात्॥3.4.5॥
तद्वतो विधानात्॥3.4.6॥
नियमाच्च॥3.4.7॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्॥3.4.8॥
तुल्यं तु दर्शनम्॥3.4.9॥
असार्वत्रिकी॥3.4.10॥
विभागः शतवत्॥3.4.11॥
अध्ययनमात्रवतः॥3.4.12॥
नाविशेषात्॥3.4.13॥
स्तुतयोऽनुमतिर्वा॥3.4.14॥
फामकारेण चैके॥3.4.15॥
उपमर्दं च॥3.4.16॥
ऊर्ध्वरेतः सु च शब्दे हि॥3.4.17॥
परामर्शं जैमिनिरचोदनाचापवदति हि॥3.4.18॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः॥3.4.19॥
विधिर्वा धारणवत्॥3.4.20॥

Commentaries

Commentary by Śrī Rāmānujācārya's Śrībhāṣya

Adhikaraṇa 3.4.1 पुरुषार्थाधिकरणम्
गुणोपसंहारानुपसंहारफला विद्यैकत्वानात्वचिन्ता कृता इदानीं विद्यातः पुरुषार्थः? उत विद्याङ्गकात्कर्मणः? इति चिन्त्यते किं युक्त्तम्? अतः- विद्यातः पुरुषार्थ इति भगवान्वादरायणो मन्यते, कुतः? शब्दात्, दृश्यते ह्यौपनिषदः शब्दो विद्यातः पुरुषार्थं ब्रुवन् "ब्रह्मविदाप्नोति परम्" "वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय" "यथा नद्यः स्यन्दमानाः समुद्र्रेस्तं गच्छन्ति नामरूपे विहाय तथा विद्वान्नामरूपाद्विमुक्त्तः परात्मरं पुरुषमुपैति दिव्यम्" इत्यादि अत्र पूवपक्षी प्रत्यवतिष्ठते -। 1।
नैतदेवम्- यद्विद्यातः पुरुषार्थावाप्तिः शब्दावगम्यते इति न ह्येषः "ब्रह्मविदाप्नोति परम्" इत्यादिशब्दो वेदनात्पुरुषार्थावाप्तिमवगमयति, कर्मसुकर्तृभूतस्याऽऽत्मनो याथात्म्यवेदनप्रतिपादनपरत्वात्, अतः कर्तुः संस्कारद्वारेण विद्यायाः क्रतुशेषत्वात् तत्र फलश्रुतिरर्थवादमात्रम्, यथाऽन्येषु द्रव्यादिष्विति जैमिनिराचार्यो मन्यते तदुक्त्तं "द्रव्यगुणसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्" इति ननु च कर्मसु कर्तुर्जीवादन्यो मुमुक्षभिः प्राप्यतया वेदान्तेषु वेद्य उपदिश्यते इति प्रागेवोपपादितया वेदान्तेषु वेद्य उपदिश्यते इति प्रागेवोपपादितम् "नेतरोऽनुपपत्तेः" "भेदव्यपदेशाच्च" "अनुपपत्तेस्तु न शारीरः" इतरपरामर्शात्स इति चेन्नासम्भवात्" इत्येवमादिभिः सूत्रैः तदेव ब्रह्म तत्त्वमस्यादिसामानाधिकरण्येन जीवादनतिरिक्त्तमित्येतदपि "अधिकं तु भेदनिर्देशात्" इत्येवमादिभिर्निरस्तम् सामानाधिकरण्यनिर्देशश्च "ऐतदात्म्यमिदं सर्वं" "सर्वं खल्विदं ब्रह्म" इति चेतनाचेतनसाधारणः, "यः पृथिव्यां तिष्ठन्" "य आत्मनि तिष्ठन्" इत्यादिनाऽवगततत्तदात्मतयाऽवस्थितिनिबन्धन इति "अवस्थितेरिति काशकृत्स्नः" इत्यादिभिरुपपादितम्, तत्कथं कर्मसु कर्त्तुरात्मनो याथात्म्योपदेशपरा वेदान्तशब्दा इति विद्यायाः कर्माङ्गत्वं प्रतिपाद्यते उच्यते- वेदान्तवाक्यष्वेव विद्यायाः कर्मप्राधान्यं सूचयद्भिर्लिङ्गैस्तदुपवृहितसामानाधिकरण्यनिर्देशेन च वेदान्तशब्दा देहातिरिक्त्तजीवस्वरूपयाथात्म्योपदेशपरा इति वलादभ्युपगमनीयमिति पूर्वपक्षिणोऽभिप्रायः ननु च कर्त्तृसंस्कारमुखेन विद्यायाः क्रत्वनुप्रवेशो न शक्यते वक्त्तुम्, कर्त्तुर्लौकिकवैदिक साधारणत्वेनाव्यभिचरितक्रतु साम्बन्धित्वाभावात् नैवम्, लौकिकस्य कर्मणः कर्त्तुर्देहादव्यतिरिक्त्तत्वेऽप्युपपत्तेर्देहातिरिक्त्तनियत्यात्मस्वरूपस्य
क्रतावेवोपयोगात्तत्त्स्वरूपप्रतिपादनमुखेन क्रत्वनुप्रवेशो न विरुद्धयते अतो विद्यायाः क्रतुशेषत्वान्नातः पुरुषार्थः। 2।
कानि पुनस्तानि लिङ्गानि; यदुपवृंहितसमानाधिकरण्यनिर्देशेन वेदान्तशब्दा जीवस्वरूपपरा इति निर्णीयन्ते तत्राह -ब्रह्मविदां प्राधान्येन कर्मस्वेवाचारो दृश्यते अश्वषतिः केकयः किलात्मवित्तमस्तद्विज्ञानायोपगतांस्तानृषीन् प्रत्याह - "यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि" इति तथा च जनकादयो ब्रह्मविदग्रेसराः कर्मनिष्ठाः स्मृतिषु दृश्यन्ते "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" "इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रायः" इति अतो ब्रह्मविदां कर्मप्रधानत्वदर्शनाद्विद्यायाः कर्तृस्वरूपवेदनरूपत्वेन कर्माङ्गत्वमेवेति न विद्यातः पुरुषार्थः लिङ्गमिदम्; प्राप्तिरुच्यतामित्यत्राह -। 3।
श्रुतिरेव हि विद्यायाः कर्माङ्गत्वमाह - "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इति नेयं श्रुतिः प्रकरणादुद्गीथमात्रविषयेति व्यवस्थापयितुं शख्या, यतः प्रकरणाच्छ्रुतिर्वलीयसी, "यदेव विद्यया करोति" इति विद्यामात्रविषया हीयं श्रुतिः। 4।
"तं विद्याकर्मणी समन्वारभेते" इति विद्याकर्मणोः साहित्यं च दृश्यते साहित्यं चोक्त्तेन न्यायेन विद्यायाः कर्माङ्गत्वे सत्येव भवति। 5।
विद्यावतः कर्मविधानात् विद्या कर्माङ्गमित्यवगम्यते "आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे" इत्यादौ "वेदमधीत्य" इत्यध्ययनवतः कर्माणि विदधदर्थावबोधपर्यन्ताध्यनवत एव विदधाति अर्थावबोधपर्यन्तं ह्यध्ययनमिति स्थापितम् अतो ब्रह्मविद्य्रापि कर्मसु विनियुक्त्तेति न पृथक्फलायावकल्पते। 6।
इतश्च न विद्यातः पुरुषार्थः "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" इत्यात्मविदः पुरुषायुपस्य सर्वस्य कर्मसु नियमेन विनियोगात् कर्मण एव फलमित्यवगम्यते, विद्या तु कर्माङ्गम् एवं प्राप्ते प्रचक्ष्महे -। 7।
तुशब्दात्पक्षो व्यावृत्तः; विद्यात एव पुरुषार्थः, कुतः? अधिकरोपदेशात्- कर्मासु कर्त्तुर्जीवाद्वेयप्रत्यनीकानवधिकातिशयासङ्खयेकल्याणगुणाकरत्वेनाधिकस्यार्थान्तरभूतस्य परस्य ब्रह्मणो वेद्यतयोपदेशात् भगवतो वादरायणस्य विद्यातः फलमित्येवमेव मतम् लिङ्गानि तिष्ठन्तु, वेद्यतयोपदेशशस्तु तावत्कर्त्तुः प्रत्यगात्मनोऽधिकसैव कथं? तद्दर्शनात् - प्रत्यगात्मन्यशुद्धे शुद्धेऽप्यसम्भावनीयानन्तगुणाकरस्य वेद्यस्य निरस्तनि खिलहयगन्धस्य स्वसङ्कल्पकृतजगदुदयविभवलयलीलस्य सर्वज्ञस्य सर्वशक्त्तेर्वाङ्गेनसापरिच्छेद्यानन्दस्य जीवाधिपस्य कृत्स्नस्य प्रशासितुः परस्य ब्रह्मणो वेदनोपदेशवाक्येषु दर्शनात् "अपहतपाष्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः" "तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" "यः सर्वज्ञः सर्ववित्" "पराऽस्य शक्त्तिविर्विधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" " स एको ब्रह्मण आनन्दः" "यतो वाचो निवर्तन्ते -अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चनेति" "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एप सेतुर्विधरणः" "स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः" "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" "एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः" "भीषाऽस्माद्वातः पवते भेषोदेति सूयर्ः भीषाऽस्मादग्निश्चेन्द्रश्च नृत्युर्धावति पञ्चमः" इत्यादिषुः तस्माद्वेदनोपदेशशब्देषु कर्त्तुः प्रत्यगात्मनः खद्यातकल्पस्याविद्यादिहेयसम्बनतधयोग्यस्य गन्धोऽपि नास्तीति परमपुरुषविषयाया विद्यायास्तत्प्राप्तिरूपममृतत्वं तत्र तत्र श्रूयमाणं पलमिति विद्यातः पुरुषार्थ इति सुष्ठूक्त्तम् लिङ्गान्यपि निरस्यन्ते -। 8।
यदुक्त्तम्- ब्रह्मविदां कर्मानुष्ठानदर्शनाद्विद्याकर्माङ्गमिति, तन्न विद्याया अनङ्गत्वेऽपि तुल्यं दर्शनम्, ब्रह्मविदां कर्मानुष्ठानदर्शनमनैकान्तिकमित्यर्थः अननुष्ठानस्यापि दर्शनात् दृश्यते हि ब्रह्मविदां कर्मत्यागः "ॠषयः कावषेयाः किमथर्ा वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे" इत्यादौ अतो ब्रह्मविदां कर्मत्यागदर्शनान्न विद्या कर्माङ्गम् कथमिदमुपपद्यते- ब्रह्मविदां कर्मानुष्ठानमननुष्ठानञ्च; फलाभिसन्धिरहितस्य यज्ञादिकर्मणो ब्रह्मविद्याङ्गत्वात् तथाविधस्य कर्मणोऽनुष्ठानदर्शनमुपपद्यते वक्ष्यति च "सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्" इति, फलार्थस्य तस्यैव यज्ञादेः कर्मणो मोक्षैवफलब्रह्मविद्याविरोधित्वात्तस्याननुषांनदर्शनमुपपन्नतरम् विद्यायाः कर्माङ्गत्वे कर्मत्यागः कथमपि नोपपद्यते। 9।
यदुक्त्तम्- श्रुत्यैव विद्यायाः कर्माङ्गत्वमवगम्यत इति; तत्राह- न सर्वविद्याविषयेयं श्रुतिः, अपि तूद्गीथविद्याविषयैव "यदेव विद्यया करोति" इति यच्छब्दस्यानिर्धारितविशेषस्य "उद्गीथमुपासीत" इति प्रस्तुतोद्गीथविशेषनिष्ठत्वात् न हि यत्करोति, तद्विद्ययेति सम्बध्यते, यदेव विद्यया करोति तदेव वीर्यवत्तरमिति विद्यया क्रियमाणं यच्छब्देन निर्दिश्य तस्य हि वीय्यर्वत्तरत्वमुच्यते यच्चेदमुक्त्तं "तं विद्याकर्मणी समन्वारभेते" इति विद्याकर्मणोः साहित्यदर्शनाद्विद्या कर्माङ्गम् इति; तत्राह -। 10।
"तं विद्याकर्मणी समन्वारभेते" इत्यत्रोक्त्तेन न्यायेन विद्याकमर्णोर्भिन्नफलत्वाद्विद्या स्वस्मै फलाय समन्वारभते, कर्म च स्वस्मै फलायेति विभागो द्रष्टव्यः शतवत्- थया क्षेत्ररत्रविक्रयिणं शदद्वयमन्वेतीत्युक्त्ते क्षेत्रार्थं शतम्, रत्नार्थं शतमिति विभागः प्रतीयते; तथेहापि। 11।
यदुक्त्तं- विद्यावतः कर्मविधानाद्विद्या कर्माङ्गमिति, नैतद्युक्त्तम्, "वेदमधीत्य" इति अध्ययनमात्रवतो विधानात् न चाध्ययनविधिरेवार्थावबोधे प्रवर्त्तयति, आधानवदध्ययनस्याक्षरराशिग्रहणमात्रे पर्य्यवसानात् गृहीतस्य च स्वाध्यायस्य फलवत्कर्मावबोधीत्वदर्शनात्तन्निर्णयफले तदर्थविचारे पुरुषः स्वयमेव प्रवर्त्तते ततः कर्मार्थी कर्मज्ञाने प्रवर्त्तते, मोक्षार्थी च ब्रह्मज्ञाने इति न विद्या कर्माङ्गम् यद्यष्यध्ययनविधिरेवार्थावबोधे प्रवर्त्तयति, तथाऽपि न विद्या कर्माङ्गम्, अर्थज्ञानादर्थान्तरत्वाद्विद्यायाः यधा जयोतिष्टोमादिकर्मस्वरूपविज्ञानात्फलसाधनभूतं कर्मानुष्ठानमर्थान्तरम्, तथाऽर्थज्ञानरूपाद्व्रह्यस्वरूपविज्ञानादर्थान्तरमेव ध्यानोपासनादिशब्दवाच्या पुरुषाथर्साधनभूता विद्येति न तस्याः कर्मसम्भबन्धगन्धो विद्यते। 12।
यच्चोक्त्तं "कुर्वन्नेवेह कर्माणि" इत्यात्मविदं ज्ञानाद्वयावृत्य यावज्जीवं कर्मानुष्ठाने नियमयतीति; तन्नोपपद्यते, अविशेषात् न ह्यं नियमः फलसाधनभूतस्वतन्त्रकर्मविषय इति विशेषहेतुरस्ति, विद्याङ्गभूतकर्मविषयतयाऽप्युपपत्तेः "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इति च विदुषस्त्वाप्रयाणादुपासनस्यानुवर्त्तमानत्वात् एवमर्थस्वाभाव्येन चोद्यं परिहृत्य "कुर्वन्नेवेह कर्माणि" इत्यस्यार्थमाह -। 13।
वाशब्दोऽवधारणार्थः, "ईशावास्यमिदं सर्वम्" इति विद्याप्रकरणाद्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम् विद्यामाहात्म्यात् सर्वदा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति वाक्यशेषश्चैवमेव दर्शयति "एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे" इति अतो न कमाङ्गं विद्या। 14।
अपि चैवमेके शाखिनः कामकारेण ब्रह्मविद्यानिष्ठस्य गार्हस्थ्यत्यागमधीयते "किं प्रजया करिष्यामो येषां नोयमामाऽयं लोकः" इति विदुषो विरक्त्तस्य कामकारेण गार्हस्थ्यकर्मत्यागं ब्रुव्रदिदं वचनं ब्रह्मविद्यायाः कर्मानङ्गत्वं दर्शयति यज्ञादिकर्माङ्गत्वे हि विद्याया विद्यानिष्ठस्य कामकारेण गार्हस्थ्यत्यागो न सम्भवति अतो न विद्या कर्माङ्गम्। 15।
पुण्यापुण्यरूपस्य समस्तसांसारिकदुःखमूलस्य कर्मणो ब्रह्मविद्ययोपमर्दां च प्रतिवेदान्तमधीयते "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यादिकम् तद्विद्यायाः कर्माङ्गत्वे न सङ्गच्छते। 16।
ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादर्शनात्तेष्वग्निहोत्रदर्शपूणमासादिकर्माभावाच्च न विद्या कर्माङ्गम् ननूर्ध्वरेतस आश्रमा न सन्त्येव "यवज्जीवमग्निहोत्रं जुहोति" इत्यादिनाऽग्निहोत्रदशर्पूर्णमासादीनां यावज्जीवाधिकारश्रुतेः श्रुतिविरुद्धानां स्मृतीनां चाप्रामाण्यात् अत आह- शब्द हि इति वैदिके एव हि शब्दे ते दृश्यन्ते "त्रयो धर्मस्कन्धाः" ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" "एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति" इत्यादौ यावज्जीवश्रुतिस्त्वविरक्त्तविषया। 17।
यदिदम् "त्रयो धर्मस्कन्धाः" इत्यादौ वैदिके शब्दे ऊर्ध्वरेत आश्रमा दृश्यन्ते, अतस्ते सन्त्येवेति, नैतदुपपद्यते, यतः "त्रयो धर्मस्कन्धाः" इत्यादिषु वाक्येषु तेषामाश्रमाणां परामर्शमात्रं क्रियते, अनुवादमात्रमित्यर्थः कुत एतत? चोदनात्- अविदानादित्यर्थः न ह्यत्र विधिशब्दः श्रूयते; "त्रयो धमर्स्कन्धाः" इत्यादिेना हि प्रकृतं प्रणवेन ब्रह्मोपासनं स्तूयते, "ब्रह्मसंस्थोऽमृतत्वमेति" इत्युपसंहारात् अतोऽन्यार्थमनुवादमात्रमत्र क्रियते तेषामाश्रमाणाम् "ये चेमेऽरण्ये श्रद्धा तप इत्यपासदे" इति च देवयानविधिपरत्वात्तत्रापि नाश्रमान्तरविधिसम्भवः अपि चापवदति हि श्रुति राश्रमान्तरं "वीरहा वा एष देवानां योऽग्निमुद्वासयेत" इत्यादिेका अत ऊर्ध्वरेतस आश्रमा न सन्तीति जैमिनिराचार्यो मन्यते। 18।
गृहस्थाश्रयमवदाश्रमान्तरमप्यनुष्ठेयं भगवान् वादरायणो मन्यते कुतः? साम्यश्रुतेः- उपादेयतयाऽभिमत गृहस्थाश्रमसाम्यं हि तेषामप्याश्रमाणां श्रूयते "त्रयो धर्मस्कन्धाः" इत्यारभ्य ब्रह्मसंस्थस्तुत्यर्थतया स्कीर्त्तनं गृहस्थाश्रमस्येतरेषां च समानम् अथ गृहस्थाश्रमस्यानुवादः प्राप्तो सत्यामेव सम्भवतीति तस्य प्रप्तिरवश्याभ्युपेत्येति मतम्, तदितरेषामपि समानम्, अन्यत्राऽभिनिवेशात् न च गार्हस्थ्यधर्म एव "यज्ञोऽध्ययनं दानं तपो ब्रह्मचर्य" मिति सर्वैः शब्दैरभिधीयते, ब्रह्मचर्यतपसोर्गृहस्थस्यैव सम्भवादिति युक्त्तम्, "त्रयो धर्मस्कन्धाः" इति त्रित्वेन संगृह्य "प्रथमो द्वितीयस्तृतीयः" इति विभागवचनानुपपत्तेः अतो "यज्ञोऽध्ययनं दान"मिति गृहस्थाश्रम उच्यते अध्ययनशब्दो वेदाभ्यासपरः तपःशशब्देन वैस्वानसपारिव्राज्ययोगर्रहणम्, उभयोस्तपःप्रधानत्वात् तपः शब्दो हि कायक्लेशे रूढः, स चं द्वयोरपि समानः ब्रह्मचारिधर्म एव ब्रह्मचयर्शब्देनाभिधीयते, "ब्रह्मसंस्थशब्दो यौगिकः सर्वाश्रमसाधारण।, सर्वेषामाश्रमिणां ब्रह्मसंस्थासम्भवात् ब्रह्मणि संस्थासंस्थितिर्ब्रह्मसंस्थत्वं, तच्च सर्वेषां सम्भवत्येव ब्रह्मनिष्ठाविकलाः केवलाश्रमिणः पुण्यलोकभाजः; तेष्वेव ब्रह्मनिष्ठोऽमृतत्वभाग्भवति तदेतद्विस्पष्टमुक्त्तं भगवता पराशरेण "प्राजापत्यं ब्राह्मणाना"मित्यारभ्य "ब्राह्मं संन्यासिनां स्मृत" मित्यन्तेन वर्णानामाश्रमाणां च केवलानां ब्रह्मलोक प्राप्त्यन्तं फलमभिधाय "एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये तेषां तत्परमठ स्थानं यद्वै पश्यन्ति सूरयः" इति तेष्वेव ब्रह्मनिष्ठानां ब्रह्मप्राप्तिमभिदधाता अतो गृहस्थाश्रमतुल्या ऊर्ध्वरेतस आश्रमा अपि दृश्यन्त इति तेऽप्यनुष्ठेयाः "ये चेमेऽरण्ये श्रुद्धा तपः इत्युपासते" इति च अरण्ये इति तपःप्रधानाश्रमप्राप्त्यपेक्षत्वाद् देवयानविधानस्य तत्रापि तत्प्राप्तिरङ्गीकरणीया परामर्शपक्षे विधानपक्षे च गृहस्थाश्रमतुल्यमेषामप्यनुष्ठेयत्वमित्युपपाद्य विधिरेवायमाश्रमाणां सर्वेषां नानुवाद इत्युपपादयितुमाह -। 19।
वाशब्दोऽवधारणार्थः विधिरेवायमाश्रमाणाम्; धारणवत्; यथा दिष्टाग्निहोत्रे "अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति" इत्यत्रानुवादसरूपादपि वाक्यादुपरि धारणस्याप्राप्तत्वद्विधिराश्रीयते; तदुक्त्तं शेषलक्षणे "विधिस्तु धारणेऽपूर्वत्वात्" इति; तथा अत्राप्यप्राप्तत्वाद्विधिरेवाश्रयणीयः "ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद् वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा यदहरेव विरजेत् तदहरेव प्रव्रजेत्" इति जावालानामाश्रमविधिमसन्तमिव कृत्वा एतेष्वन्यपरेष्वपि वाक्येष्वाश्रयमप्राप्तिरवश्याश्रयणीयेत्युपपादितम् एवमाश्रमान्तरविधानादृणश्रुतिर्यावज्जीवश्रुतिरपवादश्रुतिश्चाविरक्त्तविषया एवेति वेदितव्याः अन्याश्च ब्रह्मविदः कर्मणामाप्रयाणादवश्यकर्तव्यताविधायिन्यः श्रुतयः स्मृतयश्च स्वस्वाश्रमधर्मविषयाः अत ऊध्वर्रेतस्सु च ब्रह्मविद्याविधानाद्विद्यात पुरुषार्थ इति सिद्धम्। 20।
।। पुरुषार्थाधिकरणं समाप्तम्।