Śrīkoṣa
Chapter 1

Verse 1.3

Adhikaraṇa 2.1.3 विलक्षणत्वाधिकरणम्
न विलक्षणत्वादस्य तथात्वं च शब्दात्॥2.1.4॥
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्॥2.1.5॥
दृश्यते तु॥2.1.6॥
असदिति चेन्न प्रतिषेधमात्रत्वात्॥2.1.7॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्॥2.1.8॥
न तु दृष्टान्तभावात्॥2.1.9॥
स्वपक्षदोषाच्च॥2.1.10॥
तर्काप्रतिष्ठानादपि॥2.1.11॥
अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः॥2.1.12॥

Commentaries